अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
क्रियापद
वर्तमानकाले विशेषक्रियापदानि
लट् लकार परस्मैपद
लङ् लकार परस्मैपद
लोट् लकार परस्मैपद
विधिलिङ् लकार परस्मैपद
परस्मैपदी
आत्मनेपदी
व्याकरण
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
विभक्ति
आकारान्तः स्त्रीलिङ्गम् रमा – शब्दः
विभक्त्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रमा
रमे
रमाः
द्वितीया
रमाम्
रमे
रमाः
तृतीया
रमया
रमाभ्याम्
रमाभिः
चतुर्थी
रमायै
रमाभ्याम्
रमाभ्यः
पञ्चमी
रमायाः
रमाभ्याम्
रमाभ्यः
षष्ठी
रमायाः
रमयोः
रमाणाम्
सप्तमी
रमायाम्
रमयोः
रमासु
सम्बोधन
(हे) रमे
(हे) रमे
(हे) रमाः
<< Previous <<
>> Next >>
राम
1
हरि
1
गुरु
1
तद्
1
रमा
2
फल
3
मरुत्
1
तद्
2
तद्
3
एतद्
1
नदी
2
अस्मद्
4