अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
क्रियापद
वर्तमानकाले विशेषक्रियापदानि
लट् लकार परस्मैपद
लङ् लकार परस्मैपद
लोट् लकार परस्मैपद
विधिलिङ् लकार परस्मैपद
परस्मैपदी
आत्मनेपदी
व्याकरण
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
लट् लकार परस्मैपद विशेषक्रियापदानि
कृ (To Do)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
करोति
कुरुतः
कुर्वन्ति
मध्यमपुरुषः
करोषि
कुरुथः
कुरुथ
उत्तमपुरुषः
करोमि
कुर्वः
कुर्मः
ज्ञा (To Know)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
जानाति
जानीतः
जानन्ति
मध्यमपुरुषः
जानासि
जानीथः
जानीथ
उत्तमपुरुषः
जानामि
जानीवः
जानीवः
क्री (To Buy)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
क्रीणाति
क्रीणीतः
क्रीणन्ति
मध्यमपुरुषः
क्रीणासि
क्रीणीथः
क्रीणीथ
उत्तमपुरुषः
क्रीणामि
क्रीणीवः
क्रीणीमः
शक् (To Able)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
शक्नोति
शक्नुतः
शक्नुवन्ति
मध्यमपुरुषः
शक्नोषि
शक्नुथः
शक्नुथ
उत्तमपुरुषः
शक्नोमि
शक्नुवः
शक्नुमः
श्रु (To Hear)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
शृणोति
शृणुतः
शृण्वन्ति
मध्यमपुरुषः
शृणोषि
शृणुथः
शृणुथ
उत्तमपुरुषः
शृणोमि
शृण्वः
शृण्मः
दा (To Give)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
ददाति
दत्तः
ददति
मध्यमपुरुषः
ददासि
दत्थः
दत्थ
उत्तमपुरुषः
ददामि
दद्वः
दद्मः