लट् लकार परस्मैपद विशेषक्रियापदानि

कृ (To Do)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःकरोतिकुरुतःकुर्वन्ति
मध्यमपुरुषःकरोषिकुरुथःकुरुथ
उत्तमपुरुषःकरोमिकुर्वःकुर्मः
ज्ञा (To Know)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःजानातिजानीतःजानन्ति
मध्यमपुरुषःजानासिजानीथःजानीथ
उत्तमपुरुषःजानामिजानीवःजानीवः
क्री (To Buy)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःक्रीणातिक्रीणीतःक्रीणन्ति
मध्यमपुरुषःक्रीणासिक्रीणीथःक्रीणीथ
उत्तमपुरुषःक्रीणामिक्रीणीवःक्रीणीमः
शक् (To Able)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःशक्नोतिशक्नुतःशक्नुवन्ति
मध्यमपुरुषःशक्नोषिशक्नुथःशक्नुथ
उत्तमपुरुषःशक्नोमिशक्नुवःशक्नुमः
श्रु (To Hear)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःशृणोतिशृणुतःशृण्वन्ति
मध्यमपुरुषःशृणोषिशृणुथःशृणुथ
उत्तमपुरुषःशृणोमिशृण्वःशृण्मः
दा (To Give)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःददातिदत्तःददति
मध्यमपुरुषःददासिदत्थःदत्थ
उत्तमपुरुषःददामिदद्वःदद्मः