अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
क्रियापद
वर्तमानकाले विशेषक्रियापदानि
लट् लकार परस्मैपद
लङ् लकार परस्मैपद
लोट् लकार परस्मैपद
विधिलिङ् लकार परस्मैपद
परस्मैपदी
आत्मनेपदी
व्याकरण
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
भू धातु रूप - लट् लकार (Present Tense)
कर्तरि प्रयोग परस्मैपद
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
ति
तः
अन्ति
मध्यमपुरुषः
सि
थः
थ
उत्तमपुरुषः
मि
वः
मः
भू (To Become) (परस्मैपद)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भवति
भवतः
भवन्ति
मध्यमपुरुषः
भवसि
भवथः
भवथ
उत्तमपुरुषः
भवामि
भवावः
भवामः
कर्मणि प्रयोग आत्मनेपद
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
ते
इते
अन्ते
मध्यमपुरुषः
से
इथे
ध्वे
उत्तमपुरुषः
इ
वहे
महे
लभ् (To Get) (आत्मनेपद)
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
लभते
लभेते
लभन्ते
मध्यमपुरुषः
लभसे
लभेथे
लभध्वे
उत्तमपुरुषः
लभे
लभावहे
लभामहे