भू धातु रूप - लट् लकार (Present Tense)

कर्तरि प्रयोग परस्मैपद
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतितःअन्ति
मध्यमपुरुषःसिथः
उत्तमपुरुषःमिवःमः
भू (To Become) (परस्मैपद)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः
कर्मणि प्रयोग आत्मनेपद
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःतेइतेअन्ते
मध्यमपुरुषःसेइथेध्वे
उत्तमपुरुषःवहेमहे
लभ् (To Get) (आत्मनेपद)
√धातुएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःलभतेलभेतेलभन्ते
मध्यमपुरुषःलभसेलभेथेलभध्वे
उत्तमपुरुषःलभेलभावहेलभामहे