अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
क्रियापद
वर्तमानकाले विशेषक्रियापदानि
लट् लकार परस्मैपद
लङ् लकार परस्मैपद
लोट् लकार परस्मैपद
विधिलिङ् लकार परस्मैपद
परस्मैपदी
आत्मनेपदी
व्याकरण
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
भू धातु रूप - लोट् लकार (Imperative Mood)
कर्तरि प्रयोग परस्मैपद
भू
√धातु
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमपुरुषः
भवतु / भवतात्
भवताम्
भवन्तु
मध्यमपुरुषः
भव / भवतात्
भवतम्
भवत
उत्तमपुरुषः
भवानि
भवाव
भवाम