अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
क्रियापद
वर्तमानकाले विशेषक्रियापदानि
लट् लकार परस्मैपद
लङ् लकार परस्मैपद
लोट् लकार परस्मैपद
विधिलिङ् लकार परस्मैपद
परस्मैपदी
आत्मनेपदी
व्याकरण
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
विभक्ति
अकारान्तः पलिङ्गः राम – शब्दः
विभक्त्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
रामः
रामौ
रामाः
द्वितीया
रामम्
रामौ
रामान्
तृतीया
रामेण
रामाभ्याम्
रामैः
चतुर्थी
रामाय
रामाभ्याम्
रामेभ्यः
पञ्चमी
रामात्
रामाभ्याम्
रामेभ्यः
षष्ठी
रामस्य
रामयोः
रामाणाम्
सप्तमी
रामे
रामयोः
रामेषु
सम्बोधन
(हे) राम
(हे) रामौ
(हे) रामाः
<< Previous <<
>> Next >>
राम
1
हरि
1
गुरु
1
तद्
1
रमा
2
फल
3
मरुत्
1
तद्
2
तद्
3
एतद्
1
नदी
2
अस्मद्
4