अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
क्रियापद
वर्तमानकाले विशेषक्रियापदानि
लट् लकार परस्मैपद
लङ् लकार परस्मैपद
लोट् लकार परस्मैपद
विधिलिङ् लकार परस्मैपद
परस्मैपदी
आत्मनेपदी
व्याकरण
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
विभक्ति
विभक्त्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अहम्
आवाम्
वयम्
द्वितीया
माम् / मा
आवाम् / नौ
अस्मान् / नः
तृतीया
मया
आवाभ्याम्
अस्माभिः
चतुर्थी
मह्यम् / मे
आवाभ्याम् / नौ
अस्मभ्यम् / नः
पञ्चमी
मत् / मद्
आवाभ्याम्
अस्मत् / अस्मद्
षष्ठी
मम / मे
आवयोः / नौ
अस्माकम् / नः
सप्तमी
मयि
आवयोः
अस्मासु
<< Previous <<
>> Next >>
राम
1
हरि
1
गुरु
1
तद्
1
रमा
2
फल
3
मरुत्
1
तद्
2
तद्
3
एतद्
1
नदी
2
अस्मद्
4