विभक्ति

विभक्त्यः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा अहम् आवाम् वयम्
द्वितीया माम् / मा आवाम् / नौ अस्मान् / नः
तृतीया मया आवाभ्याम् अस्माभिः
चतुर्थी मह्यम् / मे आवाभ्याम् / नौ अस्मभ्यम् / नः
पञ्चमी मत् / मद् आवाभ्याम् अस्मत् / अस्मद्
षष्ठी मम / मे आवयोः / नौ अस्माकम् / नः
सप्तमी मयि आवयोः अस्मासु
<< Previous << >> Next >>
राम 1 हरि 1 गुरु 1 तद् 1 रमा 2 फल 3 मरुत् 1 तद् 2 तद् 3 एतद्  1 नदी 2 अस्मद्  4