अक्षरविद्या
संस्कृतम्
वेदान्तः
< >
वर्णमाला
स्वराः
व्यञ्जनानि
क्रियापद
वर्तमानकाले विशेषक्रियापदानि
लट् लकार परस्मैपद
लङ् लकार परस्मैपद
लोट् लकार परस्मैपद
विधिलिङ् लकार परस्मैपद
परस्मैपदी
आत्मनेपदी
व्याकरण
माहेश्वर-सूत्रणि
सन्धि-प्रकरणम्
प्रथमाविभक्तिः
पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
प्रातिपदिक
विभक्ति
श्लोक
Daily Shloka
विभक्ति
दकारान्तः पलिङ्गः एतद् – शब्दः
विभक्त्यः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एषः
एतौ
एते
द्वितीया
एतम् / एनम्
एतौ / एनौ
एतान् / एनान्
तृतीया
एतेन / एनेन
एताभ्याम्
एतैः
चतुर्थी
एतस्मै
एताभ्याम्
एतेभ्यः
पञ्चमी
एतस्मात् / एतस्माद्
एताभ्याम्
एतेभ्यः
षष्ठी
एतस्य
एतयोः / एनयोः
एतेषाम्
सप्तमी
एतस्मिन्
एतयोः / एनयोः
एतेषु
<< Previous <<
>> Next >>
राम
1
हरि
1
गुरु
1
तद्
1
रमा
2
फल
3
मरुत्
1
तद्
2
तद्
3
एतद्
1
नदी
2
अस्मद्
4